Monday, December 27, 2010

Goraksha Shataka 1 Sanskrit


Goraksha Shataka


This is the version of the text of Goraksha Shataka found in G.W.Briggs’s Gorakhnath and the Kanphata Yogis (1938), reprinted in 1989 by Motilal Banarsidass. (pp. 284-304). 



गोरक्ष-शतकम् 
gorakṣa-śatakam 


ओं हठ-योग-गोरक्ष-शतक-प्रारम्भः।
oṁ haṭha-yoga-gorakṣa-śataka-prārambhaḥ |


श्री-गुरुं परमानन्दं वन्दे स्वानन्द-विग्रहम्।
यस्य संनिध्य-मात्रेण चिदानन्दायते तनुः॥१॥
śrī-guruṁ paramānandaṁ vande svānanda-vigraham |
yasya saṁnidhya-mātreṇa cidānandāyate tanuḥ ||1||


अन्तर्-निश्चलितात्म-दीप-कलिका-स्वाधार-बन्धादिभिः
यो योगी युग-कल्प-काल-कलनात् त्वं जजेगीयते।
ज्ञानामोद-महोदधिः समभवद् यत्रादिनाथः स्वयं
व्यक्ताव्यक्त-गुणाधिकं तम् अनिशं श्री-मीननाथं भजे॥२॥
antar-niścalitātma-dīpa-kalikā-svādhāra-bandhādibhiḥ
yo yogī yuga-kalpa-kāla-kalanāt tvaṁ jajegīyate |
jñānāmoda-mahodadhiḥ samabhavad yatrādināthaḥ svayaṁ
vyaktāvyakta-guṇādhikaṁ tam aniśaṁ śrī-mīnanāthaṁ bhaje ||2||


नमस्कृत्य गुरुं भक्त्या गोरक्षो ज्ञानम् उत्तमम्।
अभीष्टं योगिनां ब्रूते परमानन्द-कारकम्॥३॥
namaskṛtya guruṁ bhaktyā gorakṣo jñānam uttamam |
abhīṣṭaṁ yogināṁ brūte paramānanda-kārakam ||3||


गोरक्षः शतकं वक्ति योगिनां हित-काम्यया।
ध्रुवं यस्यावबोधेन जायते परमं पदम्॥४॥
gorakṣaḥ śatakaṁ vakti yogināṁ hita-kāmyayā |
dhruvaṁ yasyāvabodhena jāyate paramaṁ padam ||4||


एतद् विमुक्ति-सोपानम् एतत् कालस्य वञ्चनम्।
यद् व्यावृत्तं मनो मोहाद् आसक्तं परमात्मनि॥५॥
etad vimukti-sopānam etat kālasya vañcanam |
yad vyāvṛttaṁ mano mohād āsaktaṁ paramātmani ||5||



द्विज-सेवित-शाखस्य श्रुति-कल्प-तरोः फलम्।
शमनं भव-तापस्य योगं भजति सज्जनः॥६॥
dvija-sevita-śākhasya śruti-kalpa-taroḥ phalam |
śamanaṁ bhava-tāpasya yogaṁ bhajati sajjanaḥ ||6||


आसनं प्राण-संयामः प्रत्याहारोथ धारणा।
ध्यानं समाधिर् एतानि योगाङ्गानि भवन्ति षट्॥७॥
āsanaṁ prāṇa-saṁyāmaḥ pratyāhārotha dhāraṇā |
dhyānaṁ samādhir etāni yogāṅgāni bhavanti ṣaṭ ||7||


आसनानि तु तावन्ति यावत्यो जीव-जातयः।
एतेषाम् अखिलान् भेदान् विजानाति महेश्वरः॥८॥
āsanāni tu tāvanti yāvatyo jīva-jātayaḥ |
eteṣām akhilān bhedān vijānāti maheśvaraḥ ||8||


चतुराशीति-लक्षाणां एकम् एकम् उदाहृतम्।
ततः शिवेन पीठानां षोडेशानं शतं कृतम्॥९॥
caturāśīti-lakṣāṇāṁ ekam ekam udāhṛtam |
tataḥ śivena pīṭhānāṁ ṣoḍeśānaṁ śataṁ kṛtam ||9||


आसनेभ्यः समस्तेभ्यो द्वयम् एव विशिष्यते।
एकं सिद्धासनं प्रोक्तं द्वितीयं कमलासनम्॥१०॥
āsanebhyaḥ samastebhyo dvayam eva viśiṣyate |
ekaṁ siddhāsanaṁ proktaṁ dvitīyaṁ kamalāsanam ||10||


योनि-स्थानकम् अङ्घ्रि-मूल-घटितं कृत्वा दृढं विन्यसेन्
मेढ्रे पादम् अथैकम् एव नियतं कृत्वा समं विग्रहम्।
स्थाणुः संयमितेन्द्रियोचल-दृशा पश्यन् भ्रुवोर् अन्तरम्
एतन् मोक्ष-कवाट-भेद-जनकं सिद्धासनं प्रोच्यते॥११॥
yoni-sthānakam aṅghri-mūla-ghaṭitaṁ kṛtvā dṛḍhaṁ vinyasen
meḍhre pādam athaikam eva niyataṁ kṛtvā samaṁ vigraham |
sthāṇuḥ saṁyamitendriyocala-dṛśā paśyan bhruvor antaram
etan mokṣa-kavāṭa-bheda-janakaṁ siddhāsanaṁ procyate ||11||


वामोरूपरि दक्षिणं हि चरणं संस्थाप्य वामं तथा
दक्षोरूपरि पश्चिमेन विधिना धृत्वा कराभ्यां दृढम्।
अङ्गुष्ठौ हृदये निधाय चिबुकं नासाग्रम् आलोकयेद्
एतद्-व्याधि-विकार-हारि यमिनां पद्मासनं प्रोच्यते॥१२॥
vāmorūpari dakṣiṇaṁ hi caraṇaṁ saṁsthāpya vāmaṁ tathā
dakṣorūpari paścimena vidhinā dhṛtvā karābhyāṁ dṛḍham |
aṅguṣṭhau hṛdaye nidhāya cibukaṁ nāsāgram ālokayed
etad-vyādhi-vikāra-hāri yamināṁ padmāsanaṁ procyate ||12||


षट्-चक्रं षोडशाधारं त्रिलक्षं व्योम-पञ्चकम्।
स्व-देहे ये न जानन्ति कथं सिध्यन्ति योगिनः॥१३॥
ṣaṭ-cakraṁ ṣoḍaśādhāraṁ trilakṣaṁ vyoma-pañcakam |
sva-dehe ye na jānanti kathaṁ sidhyanti yoginaḥ ||13||


एक-स्तम्भं नव-द्वारं ग्ढ़ं पञ्चाधिदैवतम्।
स्व-देहं ये न जानन्ति कथं सिध्यन्ति योगिनः॥१४॥
eka-stambhaṁ nava-dvāraṁ gṛhaṁ pañcādhidaivatam |
sva-dehaṁ ye na jānanti kathaṁ sidhyanti yoginaḥ ||14||


चतुर्दलं स्याद् आधारः स्वाधिष्ठानं च षट्-दलम्।
नाभौ दश-दलं पद्मं सूर्य-सङ्ख्य-दलं हृदि॥१५॥
caturdalaṁ syād ādhāraḥ svādhiṣṭhānaṁ ca ṣaṭ-dalam |
nābhau daśa-dalaṁ padmaṁ sūrya-saṅkhya-dalaṁ hṛdi ||15||


कण्ठे स्यात् षोडश-दलं भ्रू-मध्ये द्विदलं तथा।
सहस्र-दलम् आख्यातं ब्रह्म-रन्ध्रे महा-पथे॥१६॥
kaṇṭhe syāt ṣoḍaśa-dalaṁ bhrū-madhye dvidalaṁ tathā |
sahasra-dalam ākhyātaṁ brahma-randhre mahā-pathe ||16||


आधारः प्रथमं चक्रं स्वाधिष्ठानं द्वितीयकम्।
योनि-स्थानं द्वयोर् मध्ये काम-रूपं निगद्यते॥१७॥
ādhāraḥ prathamaṁ cakraṁ svādhiṣṭhānaṁ dvitīyakam |
yoni-sthānaṁ dvayor madhye kāma-rūpaṁ nigadyate ||17||


आधाराख्यं गुद-स्थानं पङ्कजं च चतुर्-दलम्।
तन्-मध्ये प्रोच्यते योनिः कामाक्षा सिद्ध-वन्दिता॥१८॥
ādhārākhyaṁ guda-sthānaṁ paṅkajaṁ ca catur-dalam |
tan-madhye procyate yoniḥ kāmākṣā siddha-vanditā ||18||


योनि-मध्ये महा-लिङ्गं पश्चिमाभिमुखं स्थितम्।
मस्तके मणिवद् बिम्बं यो जानाति स योगवित्॥१९॥
yoni-madhye mahā-liṅgaṁ paścimābhimukhaṁ sthitam |
mastake maṇivad bimbaṁ yo jānāti sa yogavit ||19||


तप्त-चामीकराभासं तडिल्-लेखेव विस्फुरत्।
त्रिकोणं तत्-पुरं वह्नेर् अधो-मेढ्रात् प्रतिष्ठितम्॥२०॥
tapta-cāmīkarābhāsaṁ taḍil-lekheva visphurat |
trikoṇaṁ tat-puraṁ vahner adho-meḍhrāt pratiṣṭhitam ||20||


यत् समाधौ परं ज्योतिर् अनन्तं विश्वतो-मुखम्।
तस्मिन् दृष्टे महा-योगे यातायातं न विद्यते॥२१॥
yat samādhau paraṁ jyotir anantaṁ viśvato-mukham |
tasmin dṛṣṭe mahā-yoge yātāyātaṁ na vidyate ||21||


स्व-शब्देन भवेत् प्राणः स्वाधिष्ठानं तद्-आश्रयः।
स्वाधिष्ठानात् पदाद् अस्मान् मेढ्रम् एवाभिधीयते॥२२॥
sva-śabdena bhavet prāṇaḥ svādhiṣṭhānaṁ tad-āśrayaḥ |
svādhiṣṭhānāt padād asmān meḍhram evābhidhīyate ||22||


तन्तुना मणिवत् प्रोतो यत्र कन्दः सुषुम्णया।
तन्-नाभि-मण्डलं चक्रं प्रोच्यते मणि-पूरकम्॥२३॥
tantunā maṇivat proto yatra kandaḥ suṣumṇayā |
tan-nābhi-maṇḍalaṁ cakraṁ procyate maṇi-pūrakam ||23||


द्वादशारे महा-चक्रे पुण्य-पाप-विवर्जिते।
तावज् जीवो भ्रमत्य् एव यावत् तत्त्वं न विन्दति॥२४॥
dvādaśāre mahā-cakre puṇya-pāpa-vivarjite |
tāvaj jīvo bhramaty eva yāvat tattvaṁ na vindati ||24||


ऊर्ध्वं मेढ्राद् अधो नाभेः कन्द-योनिः खगाण्डवत्।
तत्र नाड्यः समुत्पन्नाः सहस्राणां द्विसप्ततिः॥२५॥
ūrdhvaṁ meḍhrād adho nābheḥ kanda-yoniḥ khagāṇḍavat |
tatra nāḍyaḥ samutpannāḥ sahasrāṇāṁ dvisaptatiḥ ||25||


तेषु नाडि-सहस्रेषु द्विसप्ततिर् उदाहृताः।
प्रधानं प्राण-वाहिन्यो भूयस् तत्र दश स्मृताः॥२६॥
teṣu nāḍi-sahasreṣu dvisaptatir udāhṛtāḥ |
pradhānaṁ prāṇa-vāhinyo bhūyas tatra daśa smṛtāḥ ||26||


इडा च पिङ्गला चैव सुषुम्णा च तृतीयका।
गान्धारी हस्ति-जिह्वा च पूषा चैव यशस्विनी॥२७॥
iḍā ca piṅgalā caiva suṣumṇā ca tṛtīyakā |
gāndhārī hasti-jihvā ca pūṣā caiva yaśasvinī ||27||


अलम्बुषा कुहूश् चैव शङ्खिनी दशमी स्मृता।
एतन् नाडि-मयं चक्रं ज्ञातव्यं योगिभिः सदा॥२८॥
alambuṣā kuhūś caiva śaṅkhinī daśamī smṛtā |
etan nāḍi-mayaṁ cakraṁ jñātavyaṁ yogibhiḥ sadā ||28||


इडा वामे स्थिता भागे पिङ्गला दक्षिणे तथा।
सुषुम्णा मध्य-देशे तु गान्धारी वाम-चक्षुषि॥२९॥
iḍā vāme sthitā bhāge piṅgalā dakṣiṇe tathā |
suṣumṇā madhya-deśe tu gāndhārī vāma-cakṣuṣi ||29||


दक्षिणे हस्ति-जिह्वा च पूषा कर्णे च दक्षिणे।
यशस्विनी वाम-कर्णे चासने वाप्य् अलम्बुषा॥३०॥
dakṣiṇe hasti-jihvā ca pūṣā karṇe ca dakṣiṇe |
yaśasvinī vāma-karṇe cāsane vāpy alambuṣā ||30||


कुहूश् च लिङ्ग-देशे तु मूल-स्थाने च शङ्खिनी।
एवं द्वारम् उपाश्रित्य तिष्ठन्ति दश-नाडिकाः॥३१॥
kuhūś ca liṅga-deśe tu mūla-sthāne ca śaṅkhinī |
evaṁ dvāram upāśritya tiṣṭhanti daśa-nāḍikāḥ ||31||


इडा-पिङ्गला-सुषुम्णा च तिस्रो नाड्य उदाहृताः।
सततं प्राण-वाहिन्यः सोम-सूर्याग्नि-देवताः॥३२॥
iḍā-piṅgalā-suṣumṇā ca tisro nāḍya udāhṛtāḥ |
satataṁ prāṇa-vāhinyaḥ soma-sūryāgni-devatāḥ ||32||


प्राणोपानः समानश् चोदानो व्यानौ च वायवः।
नागः कूर्मोथ कृकरो देवदत्तो धनञ्जयः॥३३॥
prāṇopānaḥ samānaś codāno vyānau ca vāyavaḥ |
nāgaḥ kūrmotha kṛkaro devadatto dhanañjayaḥ ||33||


हृदि प्राणो वसेन् नित्यं अपानो गुद-मण्डले।
समानो नाभि-देशे स्याद् उदानः कण्ठ-मध्यगः॥३४॥
hṛdi prāṇo vasen nityaṁ apāno guda-maṇḍale |
samāno nābhi-deśe syād udānaḥ kaṇṭha-madhyagaḥ ||34||


उद्गारे नागाख्यातः कूर्म उन्मीलने स्मृतः।
कृकरः क्षुत-कृज् ज्ञेयो देवदत्तो विजृम्भणे॥३५॥
udgāre nāgākhyātaḥ kūrma unmīlane smṛtaḥ |
kṛkaraḥ kṣuta-kṛj jñeyo devadatto vijṛmbhaṇe ||35||


न जहाति मृतं चापि सर्व-व्यापि धनञ्जयः।
एते सर्वासु नाडीषु भ्रमन्ते जीव-रूपिणः॥३६॥
na jahāti mṛtaṁ cāpi sarva-vyāpi dhanañjayaḥ |
ete sarvāsu nāḍīṣu bhramante jīva-rūpiṇaḥ ||36||


आक्षिप्तो भुज-दण्डेन यथोच्चलति कन्दुकः।
प्राणापान-समाक्षिप्तस् तथा जीवो न तिष्ठति॥३८॥
ākṣipto bhuja-daṇḍena yathoccalati kandukaḥ |
prāṇāpāna-samākṣiptas tathā jīvo na tiṣṭhati ||38||


प्राणापान-वशो जीवो ह्य् अधश् चोर्ध्वं च धावति।
वाम-दक्षिण-मार्गेण चञ्चलत्वान् न दृश्यते॥३९॥
prāṇāpāna-vaśo jīvo hy adhaś cordhvaṁ ca dhāvati |
vāma-dakṣiṇa-mārgeṇa cañcalatvān na dṛśyate ||39||


रज्जु-बद्धो यथा श्येनो गतोप्य् आकृष्यते।
गुण-बद्धस् तथा जीवः प्राणापानेन कृष्यते॥४०॥
rajju-baddho yathā śyeno gatopy ākṛṣyate |
guṇa-baddhas tathā jīvaḥ prāṇāpānena kṛṣyate ||40||


अपानः कर्षति प्राणः प्राणोपानं च कर्षति।
ऊर्ध्वाधः संस्थिताव् एतौ संयोजयति योगवित्॥४१॥
apānaḥ karṣati prāṇaḥ prāṇopānaṁ ca karṣati |
ūrdhvādhaḥ saṁsthitāv etau saṁyojayati yogavit ||41||


ह-कारेण बहिर् याति स-कारेण विशेत् पुनः।
हंस-हंसेत्य् अमुं मन्त्रं जीवो जपति सर्वदा॥४२॥
ha-kāreṇa bahir yāti sa-kāreṇa viśet punaḥ |
haṁsa-haṁsety amuṁ mantraṁ jīvo japati sarvadā ||42||


षट्-शतानित्वहो-रात्रे सहस्राण्य् एक-विंशतिः।
एतत् सङ्ख्यान्वितं मन्त्र जीवो जपति सर्वदा॥४३॥
ṣaṭ-śatānitvaho-rātre sahasrāṇy eka-viṁśatiḥ |
etat saṅkhyānvitaṁ mantra jīvo japati sarvadā ||43||


अजपा नाम गायत्री योगिनां मोक्ष-दायिनी।
अस्याः सङ्कल्प-मात्रेण सर्व-पापैः प्रमुच्यते॥४४॥
ajapā nāma gāyatrī yogināṁ mokṣa-dāyinī |
asyāḥ saṅkalpa-mātreṇa sarva-pāpaiḥ pramucyate ||44||


अनया सदृशी विद्या अनया सदृशो जपः।
अनया सदृशं ज्ञानं न भूतं न भविष्यति॥४५॥
anayā sadṛśī vidyā anayā sadṛśo japaḥ |
anayā sadṛśaṁ jñānaṁ na bhūtaṁ na bhaviṣyati ||45||


कुन्दलिन्याः समुद्भूता गायत्री प्राण-धारिणी।
प्राण-विद्या महा-विद्या यस् तां वेत्ति स योगवित्॥४६॥
kundalinyāḥ samudbhūtā gāyatrī prāṇa-dhāriṇī |
prāṇa-vidyā mahā-vidyā yas tāṁ vetti sa yogavit ||46||


कन्दोर्ध्वं कुण्डली शक्तिर् अष्टधा कुण्डलाकृति।
ब्रह्म-द्वार-मुखं नित्यं मुखेनाच्छाद्य तिष्ठति॥४७॥
kandordhvaṁ kuṇḍalī śaktir aṣṭadhā kuṇḍalākṛti |
brahma-dvāra-mukhaṁ nityaṁ mukhenācchādya tiṣṭhati ||47||


येन द्वारेण गन्तव्यं ब्रह्म-स्थानम् अनामयम्।
मुखेनाच्छाद्य तद्-द्वारं प्रसुप्ता परमेश्वरी॥४८॥
yena dvāreṇa gantavyaṁ brahma-sthānam anāmayam |
mukhenācchādya tad-dvāraṁ prasuptā parameśvarī ||48||


प्रबुद्धा वह्नि-योगेन मनसा मारुता हता।
सूचीवद् गुणम् आदाय व्रजत्य् ऊर्ध्वं सुषुम्णया॥४९॥
prabuddhā vahni-yogena manasā mārutā hatā |
sūcīvad guṇam ādāya vrajaty ūrdhvaṁ suṣumṇayā ||49||


प्रस्फुरद्-भुजगाकारा पद्म-तन्तु-निभा शुभा।
प्रबुद्धा वह्नि-योगेन व्रत्य ऊर्ध्वं सुषुम्णया॥५०॥
prasphurad-bhujagākārā padma-tantu-nibhā śubhā |
prabuddhā vahni-yogena vratya ūrdhvaṁ suṣumṇayā ||50||


उद्घटयेत् कपातं तु यथा कुञ्चिकया हठात्।
कुण्डलिन्या तथा योगी मोक्ष-द्वारं प्रभेदयेत्॥५१॥
udghaṭayet kapātaṁ tu yathā kuñcikayā haṭhāt |
kuṇḍalinyā tathā yogī mokṣa-dvāraṁ prabhedayet ||51||


कृत्वा सम्पुटितौ करौ दृढतरं बद्ध्वा तु पद्मासनं
गाढं वक्षसि सन्निधाय चिबुकं ध्यात्वा च तत् प्रेक्षितम्।
वारं वारम् अपानम् ऊर्ध्वम् अनिलं प्रोच्चारयेत् पूरितं
मुञ्चन् प्राणम् उपैति बोधम् अतुलं शक्ति-प्रबोधान् नरः॥५२॥
kṛtvā sampuṭitau karau dṛḍhataraṁ baddhvā tu padmāsanaṁ
gāḍhaṁ vakṣasi sannidhāya cibukaṁ dhyātvā ca tat prekṣitam |
vāraṁ vāram apānam ūrdhvam anilaṁ proccārayet pūritaṁ
muñcan prāṇam upaiti bodham atulaṁ śakti-prabodhān naraḥ ||52||


अङ्गानां मर्दनं कुर्याच् छ्रम-जातेन वारिणा।
कट्व्-अम्ल-लवण-त्यागी क्षीर-भोजनम् आचरेत्॥५३॥
aṅgānāṁ mardanaṁ kuryāc chrama-jātena vāriṇā |
kaṭv-amla-lavaṇa-tyāgī kṣīra-bhojanam ācaret ||53||


ब्रह्मचारी मिताहारी त्यागी योग-परायणः।
अब्दाद् ऊर्ध्वं भवेत् सिद्धो नात्र कार्या विचारणा॥५४॥
brahmacārī mitāhārī tyāgī yoga-parāyaṇaḥ |
abdād ūrdhvaṁ bhavet siddho nātra kāryā vicāraṇā ||54||


सुस्निग्धं मधुराहारं चतुर्थांश-विवर्जितम्।
भुज्यते सुर-सम्प्रीत्यै मिताहारः स उच्यते॥५५॥
susnigdhaṁ madhurāhāraṁ caturthāṁśa-vivarjitam |
bhujyate sura-samprītyai mitāhāraḥ sa ucyate ||55||


कन्दोर्ध्वं कुण्डली शक्तिर् अष्टधा कुण्डलाकृतिः।
बन्धनाय च मूढानां योगिनां मोक्षदा स्मृता॥५६॥
kandordhvaṁ kuṇḍalī śaktir aṣṭadhā kuṇḍalākṛtiḥ |
bandhanāya ca mūḍhānāṁ yogināṁ mokṣadā smṛtā ||56||


महामुद्रां नमो-मुद्राम् उड्डियानं जलन्धरम्।
मूल-बन्धं च यो वेत्ति स योगी सिद्धि-भाजनम्॥५७॥
mahāmudrāṁ namo-mudrām uḍḍiyānaṁ jalandharam |
mūla-bandhaṁ ca yo vetti sa yogī siddhi-bhājanam ||57||


शोधनं नाडि-जालस्य चालनं चन्द्र-सूर्ययोः।
रसानां शोषणं चैव महा-मुद्राभिधीयते॥५८॥
śodhanaṁ nāḍi-jālasya cālanaṁ candra-sūryayoḥ |
rasānāṁ śoṣaṇaṁ caiva mahā-mudrābhidhīyate ||58||


वक्षो-न्यस्त-हनुर् निपीड्य सुचिरं योनिं च वामाङ्घ्रिणा
हस्ताभ्याम् अवधारितं प्रसरितं पादं तथा दक्षिणम्।
आपूर्य श्वसनेन कुक्षि-युगलं बद्ध्वा शनै रेचयेद्
एषा पातक-नाशिनी सुमहती मुद्रा नॄणां प्रोच्यते॥५९॥
vakṣo-nyasta-hanur nipīḍya suciraṁ yoniṁ ca vāmāṅghriṇā
hastābhyām avadhāritaṁ prasaritaṁ pādaṁ tathā dakṣiṇam |
āpūrya śvasanena kukṣi-yugalaṁ baddhvā śanai recayed
eṣā pātaka-nāśinī sumahatī mudrā nṝṇāṁ procyate ||59||


चन्द्राङ्गेन समभ्यस्य सूर्याङ्गेनाभ्यसेत् पुनः।
यावत् तुल्या भवेत् सङ्ख्या ततो मुद्रां विसर्जयेत्॥६०॥
candrāṅgena samabhyasya sūryāṅgenābhyaset punaḥ |
yāvat tulyā bhavet saṅkhyā tato mudrāṁ visarjayet ||60||


न हि पथ्यम् अपथ्यं वा रसाः सर्वेपि नीरसाः।
अपि मुक्तं विषं घोरं पीयूषम् अपि जीर्यते॥६१॥
na hi pathyam apathyaṁ vā rasāḥ sarvepi nīrasāḥ |
api muktaṁ viṣaṁ ghoraṁ pīyūṣam api jīryate ||61||


क्षय-कुष्ठ-गुदावर्त-गुल्माजीर्ण-पुरोगमाः।
तस्य दोषाः क्षयं यान्ति महामुद्रां तु योभ्यसेत्॥६२॥
kṣaya-kuṣṭha-gudāvarta-gulmājīrṇa-purogamāḥ |
tasya doṣāḥ kṣayaṁ yānti mahāmudrāṁ tu yobhyaset ||62||


कथितेयं महामुद्रा महा-सिद्धि-करा नॄणाम्।
गोपनीया प्रयत्नेन न देया यस्य कस्यचित्॥६३॥
kathiteyaṁ mahāmudrā mahā-siddhi-karā nṝṇām |
gopanīyā prayatnena na deyā yasya kasyacit ||63||


कपाल-कुहरे जिह्वा प्रविष्टा विपरीतगा।
भ्रुवोर् अन्तर्गता दृष्टिर् मुद्रा भवति खेचरी॥६४॥
kapāla-kuhare jihvā praviṣṭā viparītagā |
bhruvor antargatā dṛṣṭir mudrā bhavati khecarī ||64||


न रोगो मरणं तन्द्रा न निद्रा न क्षुधा तृषा।
न च मूर्च्छा भवेत् तस्य यो मुद्रां वेत्ति खेचरीम्॥६५॥
na rogo maraṇaṁ tandrā na nidrā na kṣudhā tṛṣā |
na ca mūrcchā bhavet tasya yo mudrāṁ vetti khecarīm ||65||


पीड्यते न स रोगेण लिप्यते न च कर्मणा।
बाध्यते न स कालेन यो मुद्रां वेत्ति खेचरीम्॥६६॥
pīḍyate na sa rogeṇa lipyate na ca karmaṇā |
bādhyate na sa kālena yo mudrāṁ vetti khecarīm ||66||


चित्तं चरति खे यस्माज् जिह्वा चरति खे गता।
तेनैषा खेचरी नाम मुद्रा सिद्धैर् निरूपिता॥६७॥
cittaṁ carati khe yasmāj jihvā carati khe gatā |
tenaiṣā khecarī nāma mudrā siddhair nirūpitā ||67||


बिन्दु-मूलं शरीरं तु शिरास् तत्र प्रतिष्ठिताः।
भावयन्ति शरीरं या आपाद-तल-मस्तकम्॥६८॥
bindu-mūlaṁ śarīraṁ tu śirās tatra pratiṣṭhitāḥ |
bhāvayanti śarīraṁ yā āpāda-tala-mastakam ||68||


खेचर्या मुद्रितं येन विवरं लम्बिकोर्ध्वतः।
न तस्य क्षरते बिन्दुः कामिन्यालिङ्गितस्य च॥६९॥
khecaryā mudritaṁ yena vivaraṁ lambikordhvataḥ |
na tasya kṣarate binduḥ kāminyāliṅgitasya ca ||69||


यावद् बिन्दुः स्थितो देहे तावत् काल-भयं कुतः।
यावद् बद्धा नभो-मुद्रा तावद् बिन्दुर् न गच्छति॥७०॥
yāvad binduḥ sthito dehe tāvat kāla-bhayaṁ kutaḥ |
yāvad baddhā nabho-mudrā tāvad bindur na gacchati ||70||


चलितोपि यदा बिन्दुः सम्प्राप्तश् च हुताशनम्।
व्रजत्य् ऊर्ध्वं हृतः शक्त्या निरुद्धो योनि-मुद्रया॥७१॥
calitopi yadā binduḥ samprāptaś ca hutāśanam |
vrajaty ūrdhvaṁ hṛtaḥ śaktyā niruddho yoni-mudrayā ||71||


स पुनर् द्विविधो बिन्दुः पण्डुरो लोहितस् तथा।
पाण्डुरं शुक्रम् इत्य् आहुर् लोहितं तु महाराजः॥७२॥
sa punar dvividho binduḥ paṇḍuro lohitas tathā |
pāṇḍuraṁ śukram ity āhur lohitaṁ tu mahārājaḥ ||72||


सिन्दूर-द्रव-सङ्काशं रवि-स्थाने स्थितं रजः।
शशि-स्थाने स्थितो बिन्दुस् तयोर् ऐक्यं सुदुर्लभम्॥७३॥
sindūra-drava-saṅkāśaṁ ravi-sthāne sthitaṁ rajaḥ |
śaśi-sthāne sthito bindus tayor aikyaṁ sudurlabham ||73||


बिन्दुः शिवो रजः शक्तिर् बिन्दुम् इन्दू रजो रविः।
उभयोः सङ्गमाद् एव प्राप्यते परमं पदम्॥७४॥
binduḥ śivo rajaḥ śaktir bindum indū rajo raviḥ |
ubhayoḥ saṅgamād eva prāpyate paramaṁ padam ||74||


वायुना शक्ति-चारेण प्रेरितं तु महा-रजः।
बिन्दुनैति सहैकत्वं भवेद् दिव्यं वपुस् तदा॥७५॥
vāyunā śakti-cāreṇa preritaṁ tu mahā-rajaḥ |
bindunaiti sahaikatvaṁ bhaved divyaṁ vapus tadā ||75||


शुक्रं चन्द्रेण संयुक्तं रजः सूर्येण संयुतम्।
तयोः समरसैकत्वं योजानाति स योगवित्॥७६॥
śukraṁ candreṇa saṁyuktaṁ rajaḥ sūryeṇa saṁyutam |
tayoḥ samarasaikatvaṁ yojānāti sa yogavit ||76||


उड्डीनं कुरुते यस्माद् अविश्रान्तं महा-खगः।
उड्डीयानं तद् एव स्यात् तव बन्धोभिधीयते॥७७॥
uḍḍīnaṁ kurute yasmād aviśrāntaṁ mahā-khagaḥ |
uḍḍīyānaṁ tad eva syāt tava bandhobhidhīyate ||77||


उदरात् पश्चिमे भागे ह्य् अधो नाभेर् निगद्यते।
उड्डीयनस्य बन्धोयं तत्र बन्धो विधीयते॥७८॥
udarāt paścime bhāge hy adho nābher nigadyate |
uḍḍīyanasya bandhoyaṁ tatra bandho vidhīyate ||78||


बध्नाति हि सिराजालम् अधो-गामि शिरो-जलम्।
ततो जालन्धरो बन्धः कण्ठ-दुःखौघ-नाशनः॥७९॥
badhnāti hi sirājālam adho-gāmi śiro-jalam |
tato jālandharo bandhaḥ kaṇṭha-duḥkhaugha-nāśanaḥ ||79||


जालन्धरे कृते बन्धे कण्ठ-संकोच-लक्षणे।
पीयूषं न पतत्य् अग्नौ न च वायुः प्रकुप्यति॥८०॥
jālandhare kṛte bandhe kaṇṭha-saṁkoca-lakṣaṇe |
pīyūṣaṁ na pataty agnau na ca vāyuḥ prakupyati ||80||


पार्ष्णि-भागेन सम्पीड्य योनिम् आकुञ्चयेद् गुदम्।
अपानम् ऊर्ध्वम् आकृष्य मूल-बन्धोभिधीयते॥८१॥
pārṣṇi-bhāgena sampīḍya yonim ākuñcayed gudam |
apānam ūrdhvam ākṛṣya mūla-bandhobhidhīyate ||81||


अपान-प्राणयोर् ऐक्यात् क्षयान् मूत्र-पुरीषयोः।
युवा भवति वृद्धोपि सततं मूल-बन्धनात्॥८२॥
apāna-prāṇayor aikyāt kṣayān mūtra-purīṣayoḥ |
yuvā bhavati vṛddhopi satataṁ mūla-bandhanāt ||82||


पद्मासनं समारुह्य सम-काय-शिरो-धरः।
नासाग्र-दृष्टिर् एकान्ते जपेद् ओङ्कारम् अव्ययम्॥८३॥
padmāsanaṁ samāruhya sama-kāya-śiro-dharaḥ |
nāsāgra-dṛṣṭir ekānte japed oṅkāram avyayam ||83||


भूर् भुवः स्वर् इमे लोकाः सोम-सूर्याग्नि-देवताः।
यस्या मात्रासु तिष्ठन्ति तत् परं ज्योतिर् ओम् इति॥८४॥
bhūr bhuvaḥ svar ime lokāḥ soma-sūryāgni-devatāḥ |
yasyā mātrāsu tiṣṭhanti tat paraṁ jyotir om iti ||84||


त्रयः कालास् त्रयो वेदास् त्रयो लोकास् त्रयः स्वेराः।
त्रयो देवाः स्थिता यत्र तत् परं ज्योतिर् ओम् इति॥८५॥
trayaḥ kālās trayo vedās trayo lokās trayaḥ sverāḥ |
trayo devāḥ sthitā yatra tat paraṁ jyotir om iti ||85||


क्रिया चेच्छा तथा ज्ञाना ब्राह्मी रौद्री च वैष्णवी।
त्रिधा शक्तिः स्थिता यत्र तत् परं ज्योतिर् ओम् इति॥८६॥
kriyā cecchā tathā jñānā brāhmī raudrī ca vaiṣṇavī |
tridhā śaktiḥ sthitā yatra tat paraṁ jyotir om iti ||86||


आकाराश् च तथो-कारो म-कारो बिन्दु-संज्ञकः।
तिस्रो मात्राः स्थिता यत्र तत् परं ज्योतिर् ओम् इति॥८७॥
ākārāś ca tatho-kāro ma-kāro bindu-saṁjñakaḥ |
tisro mātrāḥ sthitā yatra tat paraṁ jyotir om iti ||87||


वचसा तज् जयेद् बीजं वपुषा तत् समभ्यसेत्।
मनसा तत् स्मरेन् नित्यं तत् परं ज्योतिर् ओम् इति॥८८॥
vacasā taj jayed bījaṁ vapuṣā tat samabhyaset |
manasā tat smaren nityaṁ tat paraṁ jyotir om iti ||88||


शुचिर् वाप्य् अशुचिर् वापि यो जपेत् प्रणवं सदा।
लिप्यते न स पापेन पद्म-पत्रम् इवाम्भसा॥८९॥
śucir vāpy aśucir vāpi yo japet praṇavaṁ sadā |
lipyate na sa pāpena padma-patram ivāmbhasā ||89||


चले वाते चलो बिन्दुर् निश्चले निश्चलो भवेत्।
योगी स्थाणुत्वम् आप्नोति ततो वायुं निरोधयेत्॥९०॥
cale vāte calo bindur niścale niścalo bhavet |
yogī sthāṇutvam āpnoti tato vāyuṁ nirodhayet ||90||


यावद् वायुः स्थितो देहे तावज् जीवनम् उच्यते।
मरणं तस्य निष्क्रान्तिस् ततो वायुं निरोधयेत्॥९१॥
yāvad vāyuḥ sthito dehe tāvaj jīvanam ucyate |
maraṇaṁ tasya niṣkrāntis tato vāyuṁ nirodhayet ||91||


यावद् बद्धो मरुद् देहे यावच् चित्तं निराकुलम्।
यावद् दृष्टिर् भ्रुवोर् मध्ये तावत् काल-भयं कुतः॥९२॥
yāvad baddho marud dehe yāvac cittaṁ nirākulam |
yāvad dṛṣṭir bhruvor madhye tāvat kāla-bhayaṁ kutaḥ ||92||


अतः काल-भयाद् ब्रह्मा प्राणायाम-परायणः।
योगिनो मुनयश् चैव ततो वायुं निरोधयेत्॥९३॥
ataḥ kāla-bhayād brahmā prāṇāyāma-parāyaṇaḥ |
yogino munayaś caiva tato vāyuṁ nirodhayet ||93||


षट्-त्रिंशद्-अङ्गुलो हंसः प्रयाणं कुरुते बहिः।
वाम-दक्षिण-मार्गेण ततः प्राणोभिधीयते॥९४॥
ṣaṭ-triṁśad-aṅgulo haṁsaḥ prayāṇaṁ kurute bahiḥ |
vāma-dakṣiṇa-mārgeṇa tataḥ prāṇobhidhīyate ||94||


शुद्धिम् एति यदा सर्वं नाडी-चक्रं मलाकुलम्।
तदैव जायते योगी प्राण-संग्रहणे क्षमः॥९५॥
śuddhim eti yadā sarvaṁ nāḍī-cakraṁ malākulam |
tadaiva jāyate yogī prāṇa-saṁgrahaṇe kṣamaḥ ||95||


बद्ध-पद्मासनो योगी प्राणं चन्द्रेण पूरयेत्।
धारयित्वा यथा-शक्ति भूयः सूर्येण रेचयेत्॥९६॥
baddha-padmāsano yogī prāṇaṁ candreṇa pūrayet |
dhārayitvā yathā-śakti bhūyaḥ sūryeṇa recayet ||96||


अमृतं दधि-सङ्काशं गो-क्षीर-रजतोपमम्।
ध्यात्वा चन्द्रमसो बिम्बं प्राणायामी सुखी भवेत्॥९७॥
amṛtaṁ dadhi-saṅkāśaṁ go-kṣīra-rajatopamam |
dhyātvā candramaso bimbaṁ prāṇāyāmī sukhī bhavet ||97||


दक्षिणो श्वासम् आकृष्य पूरयेद् उदरं शनैः।
कुम्भयित्वा विधानेन पुरश् चन्द्रेण रेचयेत्॥९८॥
dakṣiṇo śvāsam ākṛṣya pūrayed udaraṁ śanaiḥ |
kumbhayitvā vidhānena puraś candreṇa recayet ||98||


प्रज्वलज्-ज्वलन-ज्वाला-पुञ्जम् आदित्य-मण्डलम्।
ध्यात्वा नाभि-स्थितं योगी प्राणायामे सुखी भवेत्॥९९॥
prajvalaj-jvalana-jvālā-puñjam āditya-maṇḍalam |
dhyātvā nābhi-sthitaṁ yogī prāṇāyāme sukhī bhavet ||99||


प्राणं चोदिडया पिबेन् परिमितं भूयोन्यया रेचयेत्
पीत्वा पिङ्गलया समीरणम् अथो बद्ध्वा त्यजेद् वामया।
सूर्य-चन्द्रमसोर् अनेन विधिना बिम्ब-द्वयं ध्यायतः
शुद्धा नाडि-गणा भवन्ति यमिनो मास-त्रयाद् ऊर्ध्वतः॥१००॥
prāṇaṁ codiḍayā piben parimitaṁ bhūyonyayā recayet
pītvā piṅgalayā samīraṇam atho baddhvā tyajed vāmayā |
sūrya-candramasor anena vidhinā bimba-dvayaṁ dhyāyataḥ
śuddhā nāḍi-gaṇā bhavanti yamino māsa-trayād ūrdhvataḥ ||100||


यथेष्ठं धारणं वायोर् अनलस्य प्रदीपनम्।
नादाभिव्यक्तिर् आरोग्यं जायते नाडि-शोधनात्॥१०१॥
yatheṣṭhaṁ dhāraṇaṁ vāyor analasya pradīpanam |
nādābhivyaktir ārogyaṁ jāyate nāḍi-śodhanāt ||101||


इति गोरक्ष-शतकं सम्पूर्णम्।
iti gorakṣa-śatakaṁ sampūrṇam |